वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: अग्निः ऋषि: हर्यतः प्रागाथः छन्द: गायत्री स्वर: षड्जः काण्ड:

उ꣢प꣣ स्र꣡क्वे꣢षु꣣ ब꣡प्स꣢तः कृण्व꣣ते꣢ ध꣣रु꣡णं꣢ दि꣣वि꣢ । इ꣡न्द्रे꣢ अ꣣ग्ना꣢꣫ नमः꣣꣬ स्वः꣢꣯ ॥१४८२॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

उप स्रक्वेषु बप्सतः कृण्वते धरुणं दिवि । इन्द्रे अग्ना नमः स्वः ॥१४८२॥

मन्त्र उच्चारण
पद पाठ

उ꣡प꣢꣯ । स्र꣡क्वे꣢꣯षु । ब꣡प्स꣢꣯तः । कृ꣣ण्व꣢ते । ध꣣रु꣡ण꣢म् । दि꣣वि꣢ । इ꣡न्द्रे꣢꣯ । अ꣣ग्ना꣢ । न꣡मः꣢꣯ । स्व३रि꣡ति꣢ ॥१४८२॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1482 | (कौथोम) 6 » 3 » 16 » 3 | (रानायाणीय) 13 » 6 » 1 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

आगे फिर वही विषय है।

पदार्थान्वयभाषाः -

उपासक लोग (स्रक्वेषु) आत्मसमर्पण होने पर (उप बप्सतः) समीप आकर पापों को खा लेनेवाले परमात्मा का (दिवि) अपने आत्मा में (धरुणम्) धारण (कृण्वते) करते हैं और वे (इन्द्रे) परमैश्वर्यशाली, विघ्नविदारक (अग्ना) अग्रनायक परमात्मा में (नमः) नमस्कार समर्पित करके (स्वः) प्रकाश को पा लेते हैं ॥३॥

भावार्थभाषाः -

ध्यान द्वारा परमात्मा को अपने आत्मा में धारण करके, श्रद्धा से नमस्कार करके उपासकों को परम ज्योति प्राप्त करनी योग्य है ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनरपि स एव विषयो वर्ण्यते।

पदार्थान्वयभाषाः -

उपासकाः जनाः (स्रक्वेषु) आत्मसमर्पणेषु। [सृज विसर्गे इति धातोरौणादिकः क्वन् प्रत्ययः धातोः सम्प्रसारणं च।] (उप बप्सतः) उपेत्य दुरितानि भक्षयतः अग्नेः परमात्मनः। [बप्सति अत्तिकर्मा। निघं० २।८।] (दिवि) स्वात्मनि (धरुणम्) धारणम् (कृण्वते) कुर्वन्ति। ते च (इन्द्रे) परमैश्वर्यशालिनि विघ्नविदारके (अग्ना) अग्नौ अग्रनायके परमात्मनि (नमः) नमस्कारं समर्प्य (स्वः) प्रकाशं, लभन्ते इति शेषः ॥३॥

भावार्थभाषाः -

ध्यानेन परमात्मानं स्वात्मनि धारयित्वा श्रद्धया नमस्कृत्य चोपासकाः परं ज्योतिः प्राप्तुमर्हन्ति ॥३॥